SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् तृतीय उद्देशकः ७०२ (B) कालगतान्, चशब्दात् प्रतिभग्नान् कथयति ७। एते सर्वेऽप्यनर्हाः ॥ १४४२ ॥ तत्र स्थविरादीन् व्याख्यानयतिथेरा उ अतिमहल्ला, अणरिहा काण-कुंटमादीया। खग्गूडा य अवस्सा, एगालंभी पहाणो उ ॥ १४४३ ॥ तं एगं न वि देंती, अवसेसे देइ जे गुरुणं तु। अहवा वि एगदव्वं, लभंति जे देइ ते गुरूणं ॥ १४४४ ॥ स्थविरा नाम अतिमहान्तः, वयसाऽतिगरिष्ठा इत्यर्थः१ । अनर्हाः काण-कुण्टादयः२, खग्गूडा अवश्याः । अयमत्र भावार्थः - योऽसौ पूर्व परीक्षितः स देशदर्शनं कार्यते. तेन च देशदर्शनं कुर्वता यदि ये स्थविराः प्रव्राजिताः, ये च जुङ्गिकाः, ये च खग्गूडा वा तान् । आचार्यस्य समर्पयति, तरुणान् अव्यङ्ग्यान् विनीतांश्चाऽऽत्मनस्तदा सोऽनर्ह इति ३ । एकलाभी नाम यः प्रधान: शिष्यस्तमेकं यो न ददाति, अवशेषांस्तु सर्वानपि प्रव्राजितान् गुरूणां : प्रयच्छति, अथवा येषामेक एव लाभः, यथा- यदि भक्तं लभन्ते ततो वस्त्रादीनि न गाथा १४४१-१४४७ गणधारणाऽयोग्या: ७०२ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy