SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः | ७०२ (A) अहवा इमे अणरिहा, देसाणं दरिसणं करेंतेण। जे पव्वाविय तेणं, थेरादि पयच्छति गुरूणं ॥ १४४१ ॥ अथवेति अनर्हाणामेव प्रकारान्तरतोपदर्शने। इमे वक्ष्यमाणा अनर्हाः । तानेवाऽऽह-देशानां दर्शनं कुर्वता तेन ये प्रव्राजिता स्थविरादयस्तान् प्रयच्छति गुरूणाम्। न तरुणादीन् । पूर्वं बहुवचनमनेकव्यक्त्यपेक्षयेत्यदोषः ॥१४४१ ।। स्थविरादीनेवाऽऽहथेरे१ अणरिहे सीसे२, खग्गूडे३ एगलंभिए४। उक्खेवग५ इत्तिरिए६ पंथे कालगते७ इय ॥ १४४२ ॥ दारगाहा। यः स्थविरान् प्रयच्छति शिष्यान् १ यो वाऽनर्हान् २ यो वा खग्गूडान् ३। यदि वा || गणधारणा ऽयोग्या: य एकलम्भिकान्, अथवा य एकं- प्रधानं शिष्यमात्मना लभते- गृह्णाति शेषांस्त्वाचार्यस्य | समर्पयति। स एकलाभेन चरतीति एकलाभिकः ४। यो वा शिष्याणामुत्क्षेपकः५ ७०२ (A) यश्चाऽऽचार्याणामित्वरिकान् शिष्यान् करोति ६। यो वा गुरुसम्बन्धिनः शिष्यान् पथि गाथा १४४१-१४४७ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy