SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वरुडादयस्तेऽपि जातौ जङ्गिका द्रष्टव्याः॥ १४३०॥ श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६९८ (B) सम्प्रति कर्मणि शिल्पे च तानभिधित्सुराहपोसग संवर नड लंख, वाह मच्छंध रयग वग्गुरिया। पडगारा य परीसह, सिप्पे सरीरे य वुच्छामि ॥ १४३१ ॥ पोषकाः ये स्त्री-कुक्कुट-मयूरान् पोषयन्ति। शंवरा: तोनिकाशोधकाः । नटाः प्रतीताः, ये नाटकानि नर्तयन्ति। लङ्काः ये वंशादेरुपरि नृत्तं दर्शयन्ति। व्याधा: लुब्धका। मत्स्यबन्धाः कैवर्ताः । रजकाः वस्त्रप्रक्षालकाः। वागुरिका: मृगजालिकाजीविनः। एते कर्मणि जुङ्गिकाः। पटकाराः कुविन्दादयः, चर्मकारा इत्यपरे, परीषहाः नापिताः। एते शिल्पे जुङ्गिकाः। सम्प्रति शरीरे तान् वक्ष्यामि ॥ १४३१ ॥ गाथा १४३०-१४३४ जुङ्गिका आचार्यत्वे अयोग्याः प्रतिज्ञातं निर्वाहयति ६९८ (B) १ संवराः - वा. पु. मु. ॥२ स्नानिका शो० मो.। "संवरा ण्हाणिगा, सेसं कण्ठ्यम्" चूर्णी ॥ ३ कुञ्चिकादयः - वा.पु.॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy