SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६८७ (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयरिओ महाकई अपरिवारो रूवेण य मंदरूवो अतीव किसो । तस्स कव्वं अंतेउरे गिज्जति । सा य पउमावती देवी तेण कव्वेण हयहियया कया चिंतेइ जस्सेयं कव्वं कहमहं तं पेच्छिज्जा ? ततो रायं अणुण्णवित्ता दासी दास संपरिवुडा महरिहं पण्णागारं औचित्येन ढौकनीयं घेत्तुं वइरभूतिस्स वसहिं गता । तं बारट्ठियं पासित्ता वइरभूती सयमेव भिसियं घेत्तुं निग्गतो। पउमावईए भणियं कहिं वइरभूती आयरितो ? वइरभूतिणा आयरिएण भणितं बाहिं गतो, दासीए सन्नियं- एस चेव वइरभूती ताहे विरागं गया । चिंतेइ - य दिट्ठा सि कसेरुमती ? अणुभूया सि कसेरुमती ? पीयं ते पाणिययं वरं तुह नामं न दंसणयं । अत्र कसेरुमती नाम नदी, तस्याः प्रसिद्धिरतीव नवरं न प्रसिद्ध्यनुरूपं तस्याः पानीयमिति क्षेपः । ताहे तं पण्णागारदिण्णं ठवियं एतं आयरियस्स दिज्जासि' त्ति गया। सम्प्रत्यक्षरघटना- भरुकच्छे नभोवाहनो नाम राजा । तस्य पद्मावती देवी । तत्र वज्रभूतिराचार्य: । अवरोधे अन्तःपुरे तत्काव्यगानम्, कौतुकेन नृपं पृष्ट्वा देव्यास्तद्वसतौ गमः तदनन्तरं पृच्छा - कुत्र वज्रभूतिराचार्य : ? तस्य प्रत्युत्तरम् बहिर्निर्गतः । स चाऽऽचार्यः परिवाराभावात् स्वयमासनं गृहीत्वा मध्याद्बहिरागतः । चेट्या दास्याः कथा कथनम् - एष For Private and Personal Use Only गाथा | १३९४-१३९८ वज्रभूतिसूरिः दृष्टान्तम्: ६८७ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy