SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः दर्शनं क्षायोपशमिकादिभेदभिन्नं सम्यक्त्वम्, ज्ञानं मतिज्ञानादि, चारित्रं सामायिकादि, तपःअनशनादि, विनयः ज्ञानविनयादिः, एषः भावे भावतः परिच्छदः । अनयोश्च द्रव्यभावपरिच्छदयोः संयोगे चतुर्भङ्गी। तद्यथा-द्रव्यतोऽपरिच्छन्नो भावतश्चापरिच्छन्न इत्यादि। तत्र द्रव्यतोऽपरिच्छन्नो भावतः परिच्छन्नः इत्येवंरूपे द्वितीये भङ्गे ज्ञातमुदाहरणं वज्रभूतिः? 8 ॥ १३९५ ॥ ६८६ (B) तदेवाह . भरुकच्छे नहवाहण, देवी पउमावती वइरभूती। ओरोह कव्वगायण, कोउय निवपुच्छ देविगमो ॥ १३९६ ॥ कत्थं ? ति निग्गतेसे, सयमासण एस चेव चेडिकहा। विप्परिणाममदाणं, विरुवपडिवाररहिए य ॥ १३९७ ॥ भरुकच्छे नयरे नहवाहणो नाम राया। तस्स पउमावती देवी। तत्थ य नयरे वइरभूती गाथा ४१३९४-१३९८ वज्रभूतिसूरिः दृष्टान्तम्: ६८६ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy