SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ४ व्यवहार सूत्रम् तृतीय उद्देशकः ६८५ (B) कयमकयं व न जाणइ, न य उज्जमए सयं न वावारे। भतिभत्तकालहीणे, दुग्गहि किसीए परिहाणी ॥ १३९२ ॥ द्वितीयो व्यापारयुक्तो भृतकैः किं कर्म कृतम् ? किं वा न कृतम् ? इति नैव जानाति | स्वयमपरिभावनादन्यतश्चाप्रच्छनात्। न च स्वयं कर्मकरणायोद्यच्छति, न वा मध्ये स्थित्वा भृतकान् व्यापारयति। भृति-भक्ते च भृतकानां कालहीने ददाति। किमुक्तं भवति ? भृतिमपरिपूर्णां ददाति कालहीनां च, एवं भक्तमपि। तत एवं दुर्गृहीतायाः कृषेस्तस्य परिहानिरभूदसाधुवादश्च ॥१३९२ ॥ सम्प्रति लोकोत्तरिकं द्रव्यपरिच्छदे व्यापारयुक्तमाह जो जाए लद्धीए, उववेओ तत्थ तं निजोएंति। ___ उवकरणसुए अत्थे, वादे कहणे गिलाणे य ॥ १३९३॥ यो यया लब्ध्या उपपेतः युक्तो वर्तते, तत्र तं नियोजयन्ति सूरयः। तद्यथा- उपकरणे गाथा १३८७-१३९३ गणधारणचतुभङ्गायां विशेष: ६८५ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy