SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६७९ (B) www.kobatirth.org नोदयति परोः यथा - यः सलब्धिको भावेन च योऽसञ्छन्न परिच्छदरहितो न पूर्वमेव वस्त्रादीनि पिण्डयति, किन्तु कार्ये समुत्पन्ने गृह्णाति, तस्य किं कस्मात्कारणाद् गणो न दीयते ? प्रागुक्तदोषासम्भवात् ॥ १३७५ ॥ अत्र सूरिराह चोयग! अप्पभु असती, पूया पडिसेह निज्जर तलाए । संतं से अणुजाणति, पव्ववए - तिणि इच्छा से ॥ १३७६ ॥ Acharya Shri Kailassagarsuri Gyanmandir हे चोदक! स भावतोऽपरिच्छन्नः अप्रभुः अगीतार्थ: तस्मात्तस्मै गणो न दीयते । एतौ तृतीयभङ्गवर्त्तिनि आक्षेप - परिहारौ असतित्ति यस्य गणो नास्ति तस्य तृतीयभङ्गपरिवर्त्तिन आक्षेप - परिहारौ, अभिधातव्याविति वाक्यशेषः । तथा पूयत्ति पूजार्थे गणो ध्रियते इति कस्यापि वचनं तस्य प्रतिषेधो वक्तव्यः, किन्तु निर्जरार्थे गणो धारणीय इति वाच्यम्, निर्जरार्थं व्यवसिताः केचित् पूजामपीच्छन्ति । तत्र निर्जरार्थं गणं धारयतः पूजामपि प्रतीच्छत १ तलाए । अणुजाणति पव्वइए जहन्नओ तिण्णि इच्छा से खं ॥ For Private and Personal Use Only गाथा | १३७१-१३७६ भङ्गादिषु दृष्टान्तो पनयादिः ६७९ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy