SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री ४४४ व्यवहारसूत्रम् तृतीय उद्देशकः ६७९ (A) अस्य दोषानाहताई बहूइ पडिलेहयंतो, अद्धाणमाईसु य संवहंतो। एमेव वासम्मऽतिरित्तगं से, वातादिखोभो य सुए य हाणी॥ १३७४॥ * तानि वस्त्रादीनि बहूनि प्रतिदिवसमुभयकालं प्रतिलेखयन, अप्रतिलेखने प्रायश्चित्तापत्तेः, अध्वादिषु अध्वनि-मार्गे, आदिशब्दाद्वसत्यन्तरसङ्क्रमणादौ च संवहन् श्राम्यति, श्रमाच्च ग्लानत्वम्, ग्लानत्वे च संयमविराधना सूत्राऽर्थहानिश्च। एवमेव अनेनैव प्रकारेण वर्षास्वपि दोषा वाच्याः। केवलं से तस्य उभयकालं तानि प्रतिलेखयतः गाथा अतिरिक्तकम् अतिरेकेण वातादिक्षोभो भवति। तथा च सति सुदीर्घ श्रुते सूत्रस्य |* १३७१-१३७६ चशब्दादर्थस्य च परिहाणिः ॥१३७४॥ भङ्गादिषु दृष्टान्तोअत्र परस्यावकाशमाह पनयादिः चोदेति न पिंडेति य, कजे गिण्हति य जो सलद्धीओ। ६७९ (A) तस्स न दिज्जइ किं गणो?, भावेण उ जो असंछन्नो ॥ १३७५ ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy