SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार भिक्षौ द्रव्यभावाभ्यामपरिच्छन्ने गणं धारयति कुमारदृष्टान्त:१ । वियरए लघुश्रोतोरूपः, झामण वनदवे द्वितीयो दृष्टान्त:२, तृतीयः पतिदृष्टान्तः३, चतुर्थः शृगालराजदृष्टान्तः । पञ्चमो वित्रस्तेन सिंहेन सह युद्धस्याभावो दृष्टान्तः ५, एते पञ्च दृष्टान्ताः अप्रशस्ताः प्रथमभङ्गवर्तिनि, प्रशस्ताश्चतुर्थभङ्गे। द्वितीये द्रमकदृष्टान्तस्तृतीयभङ्गवर्तिनि भृतकस्य सतो दामकादिपरिग्रहो दृष्टान्तः ७। अत्राऽऽदिशब्दात् मयूराङ्गचूलिकादिपरिग्रहः ॥ १३५९ ॥ सूत्रम् तृतीय उद्देशकः ६७१ (B)| तत्र कुमारदृष्टान्तभावनार्थमाह बुद्धी-बलपरिहीणो, कुमार पच्चंत डमरकरणं तु। गाथा अप्पेणेव बलेणं, गेण्हावण सासणा रन्ना ॥ १३६० ॥ १३५६-१३६० गणधारण एको राजकुमारः, बुद्धिबलपरिहीनः हस्त्यादिबलपरिहीनश्चेति भावः। एतेन द्रव्य योग्याऽयोग्ये भावपरिच्छदरहितत्वमाख्यातम्। स प्रत्यन्तदेशे स्थितः डमरं-देशविप्लवं करोति। ततो दायादेन || दृष्टान्ताः राज्ञा तं बुद्धि-बलपरिहीनं ज्ञात्वा अल्पेनैव स्तोकेनैव बलेन दण्डप्रेषणेन ग्रहापणं तस्य |* ६७१ (B) राज्ञः कृतम्। ग्रहणानन्तरं च शासना कृता, ग्राहयित्वा स विनाशित इति भावः ॥ १३६०॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy