SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ६६७ (A) यथा- सुन्दरेण क्षेत्रेण लब्धेन क्रीडनेच्छा प्लवनेच्छा वा जायते, अधिकरणेन यथा- गृहे स्थितस्य भोगेच्छा कामेच्छा वा, सद्गुरुकुलवासे सम्यगनुष्ठानेच्छा वा समुपजायते इत्यादि। काले करणेन यथा यौवनकालेन धनेच्छा कामेच्छा वा जायते इत्यादि। अधिकरणे[न] यथा हेमन्ते रात्रौ शीतेन पीडितः सूरोद्गमकालमिच्छति । भावत इच्छा द्विधा-आगमतो नोआगमतश्च । तत्रागमत इच्छापदार्थज्ञाता, तत्र चोपयुक्त: 'उपयोगो भावनिक्षेपः' इति वचनात् ॥ १३४६ ।। 5 नोआगमत आह गाथा भावे पसत्थमपसत्थिया य, अपसत्थियं न इच्छामो। इच्छामो य पसत्थं, नाणादीयं तिविहमिच्छं ॥ १३४७ ॥ नोआगमतो भावत इच्छा द्विधा-प्रशस्ता अप्रशस्ता च। मकारोऽलाक्षणिकः।। १० तत्राज्ञानादिविषया इच्छा अप्रशस्ता, [तां नेच्छामः]प्रशस्ता ज्ञानादिविषया, तां त्रिविधा ०. मिच्छामिच्छामः ॥ १३४७॥ १३४६-१३४९ इच्छास्थापनागण शब्दानां निक्षेपाः ६६७ (A) १. च्छा वपनेच्छा वा - वा. मो. पु. मु. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy