SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् द्वितीय उद्देशकः ५१७ (A) पशान्तत्वान्नास्ति कश्चिदतिचारसम्भवः, ज्ञानविराधना तु सम्भवेदपि, अनुपयोगतोऽन्यथा प्ररूपणा-चिन्तनादिसम्भवात्। उपशमश्रेणितः पाते तु भवत्यतीचारः औदयिकभावे वर्तमानत्वात्, शेषेषु पुनः क्षायोपशमिकेषु ज्ञानदर्शनचारित्रेषु स्वस्थाने परस्थाने चाऽतीचारो भवेत् क्षायोपशमिकत्वाद् ॥९७० ॥ एतदेवाह सट्ठाणपरट्ठाणे, खओवसमिएसु तीसु वी भयणा। दसण-उवसम-खतिए परहाणे होइ भयणा उ ॥ ९७१ ॥ क्षायोपशमिके भावे वर्तमानेषु त्रिष्वपि ज्ञानादिषु स्वस्थाने परस्थाने चातीचारस्य भजना, कदाचिद्भवति कदाचिन्न भवतीत्यर्थः। दर्शने उपलक्षणमेतत्, चरणे च औपशमिके क्षायिके च स्वस्थाने अतीचारो न भवति, परस्थाने तु भजना॥९७१ ॥ अत्र येन येन द्विकेनाधिकारस्तदभिधित्सुराहदव्वदुए दुपएणं, सच्चित्तेणं च एत्थ अहियारो। मीसेणोदइएणं,भावम्मि वि होति दोहिं पि ॥ ९७२ ॥ गाथा ९६९-९७३ निक्षेपाः साधर्मिकस्य ५१७ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy