SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-| सूत्रम् द्वितीय उद्देशकः ६५५ (AIN बलवर्धनकराशनादिप्रदाने पुनरपि अचिरात् स्तोकेन कालेन द्विविधस्यापि तपस: परिहारतपसः शुद्धतपसश्चेत्यर्थः योग्यो भवति ॥१३२५ ॥ ___ सूत्रम्- परिहारकप्पट्ठियस्स भिक्खुस्स णो कप्पइ, असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा । थेरा य णं वाएज्जा-इमं ता अजो! तुमं एतेसिं देहि वा अणुप्पदेहि वा; एवं से कप्पइ दाउं वा अणुप्पदाउं वा। कप्पइ से लेवं अणुजाणावेत्तए-अणुजाणह लेवाएतं एवं से कप्पइ लेवं समासेवित्तए अणुजाणावेत्तए ॥२७॥ "परिहारकप्पट्ठियस्स भिक्खुस्स" इत्यादि। अथास्य सूत्रस्य कः सम्बन्धः? उच्यते-- एसा वूढे मेरा, होइ अवूढे अयं पुण विसेसो। सुत्तेणेव णिसिद्धे, होइ अणुन्ना उ सुत्तेण ॥ १३२६ ॥ एषा अनन्तरसूत्रप्रतिपादिता मर्यादा स्थितिर्भवति व्यूढे परिहारतपसि। अव्यूढे पुनः १. समासेवित्तए - प्रतिलिपिनास्ति ॥ २. अणुजाणावेत्तए - आगम प्र. नास्ति। सूत्र २८ गाथा १३२४-१३२६ परिहारिकस्य भोजनदाने विधिः ६५५ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy