SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६४९ (A) नास्ति तत् कथयत, येनाहं ददामीति; तथा तान् शिष्यानात्मनः सम्बन्धयन् उपधिं चान्तरान्तरा ददाति। तथा ये स्वाध्यायान्तिका: स्वाध्यायनिमित्तं समीपस्थायिनो अनुरत्नाधिका गीतार्था इत्यर्थः । तान् तेषां निर्माप्य स्थापितानामाचार्याणां सत्कानात्मनः स मेलापयति संशूषयति 'लीङ् श्लेषणे' इति वचनात्। एवं तेन गीतार्थाः शिष्याश्च विपरिणम्यमाना निर्मापितस्थापितस्य समीपं मुक्त्वा तं स्थापितगणधरमुपसम्पद्यन्ते, स चैवं सचित्तं साधुवर्गलक्षणमात्मीकुर्वन् न लभते, व्यवहारतो न ते तस्याऽऽभवन्तीति भावः ॥ १३१३॥ अथैवमपि ते विपरिणम्यमाना न विपरिणमन्ति, नापि तस्य समीपमायान्ति, ततोऽनेन दृष्टान्तेनं तान् सम्बन्धयति। तमेव दृष्टान्तमाह गोवालगदिद्वंतं, करेति जइ दोन्नि भाउगा गोवा। रक्खंती गोणीओ, पिहप्पिहा असहिया दो वि ॥ १३१४ ॥ गेलण्णे एगस्स उ, दिण्णा गोणीओ ताहे अन्नस्स। इय नाऊणं ताहे, सहिया जाया दुवग्गा वि ॥ १३१५ ॥ १. "न सम्बन्धयितुमाह । तमेव - खं ॥ गाथा १३११-१३१५ सभकं विहारायोपदेशः ६४९ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy