SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रियते ॥ १३०८॥ श्री एतदेवाह व्यवहार सूत्रम् द्वितीय उद्देशकः ६४७ (B) सीसे य पहुप्पंते, सव्वेसिं तेसि होंति दायव्वा। अपहुप्पंतेसुं पुण, केवलमेगे दिसाबंधो ॥ १३०९ ॥ शिष्ये शिष्यवर्गे प्रत्येकं प्रत्येकं प्रभवति परिपूर्णतया भवति तेषामाचार्यलक्षणोपेतानां * सर्वेषामपि दिशो भवन्ति दातव्याः। अप्रभवत्सु प्रत्येकं परिपूर्णतया साधुष्वप्राप्यमाणेषु | केवलमेकस्मिन् सलक्षणतरे दिग्बन्धः कर्तव्यः । शेषाणां तु सलक्षणानां दिशोऽनुज्ञाप्याः ॥१३०९ ॥ साम्प्रतं तेष्वाचार्यपदस्थापितेषु उपकरणदानविधिमाहअचित्तं च जहरिहं, दिज्जइ तेसुं च बहुसु गीएसु। एस विही अक्खातो, अग्गीएसुं इमो उ विही ॥ १३१० ॥ तेषु आचार्यपदस्थापितेषु बहुषु गीतेषु गीतार्थेषु अचित्तं वस्तपात्राद्युपकरणं यथार्ह यो गाथा १३०५-१३१० आचार्यपद स्थापन विधिः ६४७ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy