SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् द्वितीय उद्देशकः ६४७ (A) मूलायरि रायणितो, अणुसरिसो तस्स होउवज्झातो। गीयमगीया सेसा, सज्झिल्लया होंति सीसा उ ॥ १३०७ ॥ मूलाचार्यो नाम रालिको रत्नाधिकः। तस्य मूलाचार्यस्याऽनुसदृशः अनुरूपो भवति | उपाध्यायः। शेषास्तु ये गीता: गीतार्थास्ते तस्य सझिलगा अनुरत्नाधिकाः । अगीता अगीतार्थाः. मकारो अलाक्षणिकः, शिष्या भवन्ति ॥ १३०७॥ रायणिया गीयत्था, अलद्धिया धारयंति पुव्वदिसं। अपहुव्वंत सलक्खण, केवलमेगे दिसाबंधो ॥ १३०८ ॥ ये पुना रालिकाः व्रतपर्यायेणाधिका गीतार्थाः श्रुतसम्पदुपेता छेदश्रुतनिष्पन्नाश्च केवलं सङ्ग्रहे उपग्रहे चाऽलब्धिकाः ते पूर्वदिशं पूर्वाचार्यप्रदत्तां दिशम् अनुरत्नाधिकत्वलक्षणं धारयन्ति। न त्वाचार्यपदमुपाध्यायपदं वा तेषामारोप्यते, लब्धिहीनत्वात् । एष विधि यावन्तः स्थापिता आचार्यास्तेषां प्रत्येकमनुगन्तव्यः। एतच्च तदा क्रियते यदा भूयांस साधवोऽवाप्यन्ते। अपहुव्वंत इत्यादि, अप्रभवति प्रत्येकमाचार्याणां साधुपरिवारे भूयस्य& प्राप्यमाणे केवलमेकस्मिन् सलक्षणे विशिष्टाचार्यलक्षणोपेते दिग्बन्धः आचार्यपदाध्यारोपः गाथा १३०५-१३१० आचार्यपद स्थापन विधि: ६४७ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy