________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लक्षणमेतत् अभ्युद्यतमरणप्रतिपत्तौ अभ्युद्यतविहारपरिकर्मप्रतिपत्तौ वा यावत्कथिकमाश्री चार्यमुत्सर्गतः प्रथमभङ्गवर्तिनं स्थापयेत्। प्रथमस्य प्रथमभङ्गवर्तिनः सम्भवेऽसति अभावे व्यवहार
तृतीयं तृतीयभङ्गवर्तिनमित्वरम्, उपलक्षणमेतत् यावत्कथिकं वा स्थापयेत् । ततः सूत्रम्
सत्रेऽर्थे च स शीघ्रं निष्पादयितव्यः। तृतीयस्यापि तृतीयभङ्गवर्तिनोपि एवशब्दो अपि- : द्वितीय उद्देशकः || शब्दार्थः । असति अभावे पुनर्वितीयो द्वितीयभङ्गवर्ती स्थाप्यः। तस्यापि असति अभावे ६४३ (A)
चतुर्थः चतुर्थभङ्गवर्ती ।। १२९३॥ तंत्र योऽसौ चतुर्थभङ्गवर्ती स्थापयितव्यो भवति, स एतादृशगुणः--- पयतीए मिउसहावं, पगतीए सम्मयं व णिययं वा।
गाथा नाऊण गणस्स गुरुं, ठावेंति अणेगपक्खि पि ॥ १२९४ ॥
| १२९१-१२९५
पदस्थापने अनेकपक्षिणमपि प्रव्रज्यापक्षरहितं श्रुतसमानपक्षरहितमपि प्रथम-द्वितीय-तृतीय
अपवादाः १. सो पुण बितिय-चउत्थभंगिओ जो इमेरिसो सो सो तव्वो इति चूर्णी १२९४ गाथोत्थानिका । अत्र
६४३ (A) चूर्णिप्रत्यन्तरे सो पुण ततिय-चउत्थभंगिओ इत्यपि पाठभेद-उपलभ्यते ॥ २. व णीयं (णिययं) वा ।। विणीतं वा - ला. ॥
For Private and Personal Use Only