SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणान्तरे गत्वा पुच्छति ते गच्छान्तरवर्तिन आचार्यास्तेनोत्पादितं सचित्तादिकं गह्णन्ति, "अगीतार्थानां न किञ्चिदाभाव्यम्" इति जिनवचनात, तस्य च तेषां समीपे पृच्छनात् ॥१२९० ॥ श्री व्यवहार सूत्रम् द्वितीय उद्देशकः XX ६४२ (ADIO उपसंहारमाहसुयतो अणेगपक्खिं, एए दोसा भवे ठवेंतस्स। पव्वजऽणेगपक्खिं, ठवयंते इमे भवे दोसा ॥ १२९१ ॥ श्रुतानेकपक्षिणमित्वरं यावत्कथिकं वाऽऽचार्य स्थापयतः एते अनन्तरोक्ता दोषा भवन्ति। प्रव्रज्यानेकपक्षिणं पुनरित्वरं यावत्कथिकं वा स्थापयत इमे वक्ष्यमाणा भवन्ति दोषाः ॥१२९१॥ तानेव प्रतिपिपादयिषुराहदोण्ह वि बाहिरभावो, सचित्तादीसु भंडणं नियमा। होइ सगणस्स भेदो, सुचिरेण न एस अम्हत्ति ॥ १२९२ ॥ प्रव्रज्यानेकपाक्षिकेत्वर-यावत्कथिकाचार्यस्थापने द्वयोरपि गच्छस्य आचार्यस्य चेत्यर्थः गाथा १२९१-१२९५ पदस्थापने अपवादाः ६४२ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy