SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६१९ (A) तथा चाहसेहोत्ति मं भाससि निच्चमेव, बहूण मज्झम्मि व किं कहेसि?। दारं १। अभासमाणाण परोप्परं वा, दिव्वाणमुस्सग्गतवस्सी कुज्जा ॥१२३०॥ * दारं २।। नित्यमेव सर्वकालमेव पदे पदे हा दुष्टशैक्षक इति मां भाषसे, तेन त्वमसताऽभ्याख्यानेनाऽभ्याख्यातः। अथ स रत्नाधिकस्तमवमरत्नाधिकं ब्रूयात्-“यदि मया कयापि युवत्या सह कृतमकार्यं ततः किं त्वया बहूनां मध्ये अहमेवमाख्यातोऽनेन कृता |* प्रतिसेवनेति? किन्त्वहमेवैकान्ते वक्तव्यो भवामि- यथा दुष्कृतमालोचय गुरूणामन्तिके | इति, मम रोषेण त्वयात्मीयमपि विगोपितम्," एवं सद्भावो ज्ञायते। एतावता "आवस्सग || १२२८-१२३१ अभ्याख्याने आउट्टणसब्भावे वा" [गा.१२२९] इति व्याख्यातम्१ । इदानीमसद्भावे इति व्याख्यानयति। उपायाः अभासमाणाण परोप्परं वा इति। अथ कदाचित्तौ रोषतः परस्परं न संलपतः तदा तयोः परस्परमभाषमाणयोर्भूतार्थपरिज्ञानाभावे तपस्वी क्षपको देवताराधनार्थं कायोत्सर्गं कुर्यात्। ६१९ (A) कायोत्सर्गेण च देवतामाकम्प्य पृच्छति- कोऽनयोर्द्वयोर्मध्ये सम्यग्वादी को वा | गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy