SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशक : ६१४ (B) www.kobatirth.org पीतिय पडिवक्खो वा, अचियत्तं तेण छोभगं देज्जा । पच्चयहेउं च परे, सयं च पडिसेवियं भणइ ॥ १२२१ ॥ Acharya Shri Kailassagarsuri Gyanmandir अधस्तनानन्तरसूत्रे ऽभिहितमिदं यथा तस्य गणस्य प्रीतिकं भवति तथोपस्थापनीयः, तस्य च प्रीतिकस्य प्रतिपक्षः वाशब्दः सम्बन्धप्रकारान्तरतोपदर्शने अचियत्तम् अप्रीतिकम् “अचियत्तं ति वा अपीतियंति वा एगट्ठ" [चूर्णौ ] इति वचनात् । तेन चाऽप्रीतिकेन छोभकम् अभ्याख्यानं दद्यादिति पूर्वसूत्रादनन्तरमस्य अभ्याख्यानसूत्रस्योपनिपातः, अनेन सम्बन्धेनायातस्यास्य व्याख्या द्वौ साधर्मिकौ साम्भोगिकावेकत एकेन सङ्घाटकेन विहरतः । तत्र तयोर्द्वयोर्मध्ये एक इतरस्याऽभ्याख्याऩप्रदाननिमित्तमन्यतरदकृत्यस्थानं मैथुनादिकं प्रतिसेव्य प्रतिसेवितमभ्युपगम्य गुरूणामन्तिके आलोचनाप्रकारमाह- अहं णं इति वाक्यालङ्कारे भदन्त ! अमुकेन साधुना सार्धमस्मिन् कारणे मैथुनादिके प्रतिसेवी, किमुक्तं भवति ? तेन तेन मैथुनादिना १. वा. मो. पु. मु. । उत्थापिताः - पु. प्रे. ।। For Private and Personal Use Only गाथा १२२०-१२२२ अभ्याख्याने सामाचारी ६१४ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy