SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देश : ६१४ (A) | www.kobatirth.org वएज्जा - णो पडिसेवी, णो परिहारपत्ते सिया, जे से पमाणं वदति से य पमाणा ओघेत्तव्वे सिया, से किमाहु भंते ! सच्चपइण्णा ववहारा ॥ २३ ॥ " दो साहम्मिया एगतो विहरंति" इत्यादि, अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्ध ? उच्यते पुव्विं वतेसु ठविए, रायणियत्तं अविसहं कोइ । ओमो भविस्सति इमो, इइ छोभगसुत्तसंबंधो ॥ १२२० ॥ Acharya Shri Kailassagarsuri Gyanmandir [यम]न्यसम्बन्धः अनन्तरे अनवस्थाप्यसूत्रे द्वयोर्मध्ये कोऽपि पूर्वं व्रतेषु स्थापितः स्यात्, उपस्थापितः स्यादित्यर्थः, अपरं पश्चात् तत्र योऽसौ पूर्वमुपस्थापितः स पश्चादुपस्थापितस्य रत्नाधिको भवति । स च पश्चादुपस्थापितः कोऽपि पूर्वं व्रतेषु स्थापितस्य रत्नाधिकत्वमविषहमानस्तस्य छिद्राणि प्रेक्षते । प्रेक्षमाणश्च कदाचिच्छिद्रमुपलभ्यायम् अवमो लघुर्मम भवि - ष्यतीति बुद्ध्या छोभकमभ्याख्यानं ददाति । तत एतदर्थप्रतिपादनार्थमनवस्थाप्यपाराञ्चितसूत्रानन्तरमधिकृतमभ्याख्यानसूत्रं प्रवृत्तमित्येष छोभकसूत्रसम्बन्धः ॥ १२२ ॥ अथवा For Private and Personal Use Only ܀܀ गाथा १२२०-१२२२ अभ्याख्याने सामाचारी ६१४ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy