SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् व्यवहार | द्वितीय उद्देशकः ६०३ (B) उवट्ठावेत्तए॥ २०॥ पारंचियं भिक्खुं गिहिभूयं कप्पइ तस्स गणावच्छेदियस्स उवट्ठावेत्तए ॥ २१॥ अस्य सूत्रद्वयस्याक्षरगमनिका प्राग्वत्। सम्प्रति भाष्यविस्तर:अणवट्ठो पारंचिय, पुव्वं भणिया इमं तु नाणत्तं। गिहिभूयस्स य करणं, अकरणे गुरुगा य आणादी ॥ ११८९ ॥ अनवस्थाप्यः पाराञ्चितः एतौ द्वावपि पूर्वं भणितौ। इदं त्वत्र नानात्वं गृहीभूतस्य || गृहस्र्थरूपसदृशस्य करणम्। यदि पुर्नगृहीभूतमकृत्वा तमुपस्थापयति, तदा गृहीभूतस्याऽकरणे प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः। तथा आज्ञादयः आज्ञाऽनवस्था-मिथ्यात्वविराधनादोषाः। अन्यच्च प्रमत्तं सन्तं देवता छलयेत्, गृहीभूतस्य तु छलना न भवति तस्माद् गृहीभूतं कृत्वा तमुपस्थापयेत् ॥११८९ ॥ गृहस्थरूपताकरणमेव भावयति वरनेवत्थं एगे, हाणाविवज्जमवरे जुगलमेत्तं । परिसामझे धम्मं, सुणेज कहणा पुणे दिक्खा ॥ ११९० ॥ १. "स्थमूतसदृ' खं. ॥ सूत्र १९-२२ गाथा ११८६-१९९० अनवस्थाप्यपाराञ्चितयोः गृहीकरण सामाचारी ६०३ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy