SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् द्वितीय उद्देशकः ६०० (B) लिङ्गमर्चितं तेन धनमेषित्वा उत्पाद्य ददति तस्मै वरवृषभाः ॥११८० ॥ गतमापनद्वारमिर्दानीम् अनासद्वारमाहएमेव अणत्तस्स वि, तवतुलणा नवरि एत्थ णाणत्तं। जं जस्स होइ भंडं, सो देति ममंतिगो धम्मो ॥ ११८१ ॥ एवमेव अनेनैव दासत्वापन्नगतेन प्रकारेण अनाप्तस्यापि प्रागुक्तशब्दार्थस्याऽपि मोक्षणे यतना द्रष्टव्या। नवरमत्र धनदानचिन्तायां नानात्वं, किं तद् ? इत्याह-तपस्तुलना कर्तव्या। सा चैवं- सो भण्यते, साधवस्तपोधना अहिरण्यसुवर्णाः, लोकेऽपि यद् यस्य भाण्डं भवति स तत्तस्मै उत्तमर्णाय ददाति, अस्माकं च पार्श्वे धर्मस्तस्मात्त्वमपि धर्म गृहाण ॥११८१॥ एवमुक्ते स प्राह गाथा ११७९-११८५ अर्थजात सामाचारी ६०० (B) १. नीमृणाद्विार वा. मो. पु. मु. ॥२. सो देति तगं तिभी धम्मो - पु. प्रे. ॥ बृ. क. भा. ६३०७ गाथायां उत्तरार्द्ध 'बोहिय तेणेहि हिते ठवणादि गवसणे जाव ।' ठवणादि गवसणे जाव ।' इति ३. “ण ऋणातस्ययपि - वा.मो.पु ।। For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy