SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री X. व्यवहार x. सूत्रम् द्वितीय उद्देशकः ६०० (A) पासंडे व सहाए, गेण्हइ तुब्भं पि एरिसं होजा। होहामो य सहाया, तुब्भ वि जो वा गणो बलिओ ॥ ११७९॥ [बृ.क.भा.६३०५] पाषण्डान्वा सहायान् गृह्णाति। अथ ते सहाया न भवन्ति तत इदं तान् प्रति वक्तव्यम्- युष्माकमपीदृशं प्रयोजनं भवेद् भविष्यति तदा युष्माकमपि वयं सहाया भविष्यामः । एवं तान् सहायान् कृत्वा तद्बलतः स प्रेरणीयः यदि वा यो गणो बलीयान् तं सहायं परिगृह्णीयात् ॥ ११७९ ॥ एएसिं असतीए, संता व जया न होति उ सहाया। ठवणा दूराभोगण, लिंगेण व एसिउं देंति ॥ ११८०॥ [बृ.क.भा.६३०६] | एतेषां पाषण्डानां गणानां वा असति अभावे ये सन्तः शिष्टास्ते सहायाः कर्तव्याः। यदा तु सन्तो वा सहाया न भवन्ति, तदा ठवणत्ति निष्क्रामता या द्रव्यस्य स्थापना कृता तद्दानतः स मोचयितव्यः, यदि वा दूराभोगणेन प्रागुक्तप्रकारेणैव अथवा यद् यत्र गाथा ११७९-११८५ अर्थजात सामाचारी ६०० (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy