SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५९९ (A) www.kobatirth.org साम्प्रतमेनामेव गाथां विवरीषुराह - सारक्खएण जंपसि, जातो अन्नत्थ ते वि आमंति। बहुजविणायम्मि उ, थावच्चसुयादि आहरणं ॥ ११७६ ॥ [बृ.क.भा. ६३०३] यदि प्रभूतजनविदितो न भवति यथायं तद्देशजात इति तत एवं ब्रूयात् । अहमन्यत्र विदेशे जातः, त्वं तु सादृक्ष्येण विप्रलब्ध एवमसमञ्जसं जल्पसि । एवमुक्ते तेऽपि तत्रत्याः ख्याताः आममेवमेतत् यथायं वदतीति साक्षिणो जायन्ते । अथ तद्देशजाततया प्रभूतजनविदितो वर्तते, ततस्तस्मिन् बहुजनविज्ञाते पूर्वोक्तं न वक्तव्यं किन्तु प्रबोधनाय स्थापत्यापुत्राद्याहरणं कथनीयम् ॥ ११७६॥ विज्जादी सरभेयण, अंतद्धाणं विरेयणं वावि । वरधrय पुस्सभूती, गुलिया सुहुमे य झाणंमि ॥ Acharya Shri Kailassagarsuri Gyanmandir ११७७ ॥ For Private and Personal Use Only [ बृ.क. भा. ६३०४] विद्यादयो विद्या - मन्त्र - योगाः प्रयोक्तव्याः, येन तैरभियोजितः सन् मुत्कलयति *** गाथा ११७४- ११७८ अर्थजात प्ररूपणा ५९९ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy