SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५९८ (A) थोवं पि धरेमाणो, कत्थइ दासत्तमेइ अदलंतो। परदेसम्मि वि लब्भइ, वाणियधम्मो ममेस त्ति ॥ ११७४॥ [बृ.क.भा.६३०१] स्तोकमपि ऋणशेषं धारयन् क्वचिद्देशे कोऽपि पुरुषस्तद् अदलंतोत्ति अददानः | कालक्रमेण ऋणप्रवृद्ध्या दासत्वमेति प्रतिपद्यते, तस्यैवं दासत्वमापन्नस्य स्वदेशे दीक्षा न दातव्या। अथ कदाचित्परदेशे गतः सन्नविदितस्वरूपो अशिवादिकारणतो वा दीक्षितो भवेत्। तत्र वणिजा परदेशे वाणिज्यार्थं गतेन दृष्टो भवेत् तत्राऽयं किल न्यायः- 'परदेशे || गता अपि वणिज आत्मीयं लभन्ते'। तत एवं वणिग्धर्मे व्यवस्थिते सति स एवं ब्रूयात् ११७४-११७८ 'मम एष दास इति न मुञ्चामि अमुमि'ति ॥ ११७४ ॥ अर्थजात तत्र यत्कर्तव्यं तत्प्रतिपादनार्थं द्वारगाथामाह प्ररूपणा नाहं विदेस आहरणमाइ विज्जा य मंतजोगा य। ५९८ (A) नेमित्तरायधम्मे, पासंडगणे धणे चेव ॥ ११७५ ॥ [बृ.क.भा. ६३०२] गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy