SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५९४ (A) www.kobatirth.org एवमपि 'अतिष्ठन्त्यां तस्यां यदुक्तं सूत्रे तत्कुर्वन्ति । किमुक्तं भवति स मोक्तव्य इति, सूत्रे मोचनस्याभिधानात्। तथा चोक्तं- “ताहे सो मोक्खेयव्वो, एयं सुत्ते भणियं" इति ॥ ११६२ ॥ गतं सेवकपुरुषद्वारम्१ । अधुना अवमद्वारमाह सुकुटुंबो निक्खंतो, अव्वत्तं दारगं तु निक्खिविरं । मित्तस्स घरे सो विय, कालगतो तोऽवमं जायं ॥ १९६३ ॥ तत्थ अणाढिज्जतो, तस्स उ पुत्तेहिं सो ततो चेडो । घोलंतो आवण्णो, दासत्तं तस्स आगमणं ॥ ११६४ ॥ Acharya Shri Kailassagarsuri Gyanmandir मथुरायां किल नगर्यां कोऽपि वणिक् अव्यक्तं बालं दारकं पुत्रं मित्रस्य गृहे निक्षिप्य सकुटुम्ब निष्क्रान्तः । सोऽपि च मित्रभूतः पुरुषः कालगतः, ततो तस्मात्तस्य कालगमनानन्तरमवमं दुर्भिक्षं जातम् ॥ ११६३ ॥ तत्र च दुर्भिक्षे तस्य मित्रस्य पुत्रैः स १. अनिच्छन्त्यां - खं ॥ २. मोएयव्वो- वा.मो.पु. ॥ For Private and Personal Use Only ܀܀܀ गाथा ११६२-११६९ अर्थजाते उदाहरणम् ५९४ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy