SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५८८ (B) | ܀܀܀܀܀܀ *** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुत्पादनीयम् । तथाप्यतिष्ठति यस्य या लब्धिः स तां न हापयेत्, प्रयुञ्जीतेत्यर्थः । एतदेव विपक्षे फलभावोपदर्शनेन द्रढयति- किं वा सत्यां शक्तौ स्वपक्षे स्वपक्षस्य उपेक्षया, नैव किञ्चिदिति भावः । केवलं स्वशक्तिनैष्फल्यमुपेक्षानिमित्ता प्रायश्चित्तापत्तिश्च भवति । तस्मादवश्यं स्वशक्तिः परिस्फोरणीयेति ॥११४८ ॥ सूत्रम् - सपायच्छित्तं भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेदियस्स निज्जूहित्त, अगिला करणिज्जं वेयावडियं जाव रोगातंकातो विप्पमुक्के, ततो पच्छा अहालहुस्सगे नामं ववहारे पट्ठवियव्वे सिया ॥ १५ ॥ अथास्य सूत्रस्य कः सम्बन्ध: ? उच्यते अहिगरणम्मि कयम्मी, खामिय समुवट्ठियस्स पच्छित्तं । तप्पढमया भएण व, होज्जा किलंतो व वहमाणो ॥ ११४९ ॥ [बृ.क.भा. ६२७९] अधिकरणे कृते क्षामिते च तस्मिन् समुपस्थितस्य प्रायश्चित्तं दीयते । ततः For Private and Personal Use Only सूत्र १६-१७ गाथा ११४७-११५१ सप्रायश्चित्त भक्तपान प्रत्याख्यातयोः विधिः ५८८ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy