SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् वारितः सन् कलहं कुर्यात्। ततः स कलह उपशमयितव्यः। एतत्प्रदर्शनार्थमधि- 18 कृतसूत्रारम्भः, अस्य व्याख्या प्राग्वत्। अथ सोऽनुपशान्तः सन् कुर्यात् द्विविधं द्विप्रकार भेदं संयमभेदं जीवितभेदं चेत्यर्थः ॥११४६ ।। द्वितीय तत आह उद्देशकः ५८८ (A) संजम-जीवियभेदे, सारक्खण साहुणो य कायव्वं । पडिवक्खनिराकरणं, तस्स ससत्तीए कायव्वं ॥ ११४७ ॥ संयमभेदे जीवितभेदे वा तेन क्रियमाणे संरक्षणं साधोः कर्तव्यम्। तथा तस्य साधोर्यः प्रतिपक्षस्तस्य निराकरणं स्वशक्त्या कर्तव्यम् ॥११४७ ॥ कथं कर्त्तव्यम् ? इत्यत आहअणुसासण भेसणया, जा लद्धी जस्स तं न हावेजा। किं वा सति सत्तीए, होइ सपक्खे उवेक्खाए ? ॥ ११४८ ॥ तस्य प्रथमतः कोमलवचनैरनुशासनं कर्तव्यं, तथाप्यतिष्ठति भीषणं प्रतिभीषण सूत्र १६-१७ गाथा ११४७-११५१ सप्रायश्चित्त भक्तपान प्रत्याख्यातयोः विधिः ५८८ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy