SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहार सूत्रम् द्वितीय । उद्देशकः ५७८ (A) - यद् दुर्लभं द्रव्यं भक्त-क्षीरादि तेन लब्धं तस्य द्रव्यस्य जुगुप्सनं क्रियते, यथा नेदमतिशोभनम्,अमुको वाऽस्य दोष इत्यादि। यदि वा दृष्टान्तः 'अन्येनापीदृशमानीतम्' इति प्रदर्शनं क्रियते। तस्य च दृष्टान्तस्य भावना असदृशेन तस्मात् शतभागेन सहस्रभागेन वा यो हीनस्तेन कर्तव्या। तथा पगयम्मीत्यादि प्रकृते अवमतरस्य विशिष्टे प्रासादादिके सम्पाद्ये तथाविधं श्रावकमितरं वा प्रज्ञाप्य, तदभावे कस्यापि महर्द्धिकस्य विद्यादि, आदिशब्दाद् मन्त्रचूर्णादिपरिग्रहः, यावत् कर्मापि कार्मणमपि प्रयुज्य ततोऽवमतरस्य विशिष्टप्रासादादिसम्पादनेनेतरस्यापभ्राजना सम्पादनीया येन प्रगुणो भवति। ततः पश्चाद्विद्यादिप्रयोगजनितपापविशुद्धये विशोधिः प्रायश्चित्तं प्रतिपत्तव्येति॥ १११९ ॥ साम्प्रतमेतदेव विवरीषुराहउक्कोसबहुविहीयं, आहारोवगरणफलगमादीयं। खुद्देणोमतरेणं, आणीतोभामितो पउणो ॥ ११२०॥ उत्कृष्ट बहुविधिकं बहुभेदमाहारं भक्त-क्षीरादिकम्, उपकरणं कम्बलरत्नप्रभृ गाथा ११२०-११२४ जक्षाविष्टे विधिः ܀܀܀܀܀܀܀ ५७८ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy