SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशक: ५७७ (B)I प्रासादादिरूपायां लब्धायां यदि वा कप्पटेत्ति, ईश्वरपुत्रोऽधुना कृतवीवाहः प्रज्ञानिधानं शिष्यत्वेन लब्ध इति हर्षेण दीप्तचित्तो भूयात् ॥ १११७ ॥ तत्रैतेषु दीप्तचित्तेषु यतनामाहदिवसेण पोरिसीय व, तुमए ठवियं इमेण अद्वेणं। एयस्स नत्थि गव्वो, दुम्मेहतरस्स को तुझं? ॥ १११८ ॥ [बृ.क.भा. ६२५१] दिवसेन पौरुष्या वा त्वया यत् पौण्डरीकादिकमध्ययनं स्थापितं पठितं तदनेन धिन, तथाप्येतस्य नास्ति गर्वः। तव पुनर्दुर्मेधस्तरकस्य को गर्वः नैव युक्त इति भावः । एतस्मादपि तव हीनप्रज्ञत्वात् ॥ १११८॥ तहव्वस्स दुगुंछण, दिटुंतो भावणा असरिसेणं। पगयम्मि पण्णवेत्ता, विजादि विसोहि जा कम्मं ॥ १११९ ॥ [बृ.क.भा. ६२५२] गाथा |१११३-१११९ लोकोत्तरिक दीप्तचित्तः ५७७ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy