SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५६० (B) न हु होइ सोइयव्वो, जो कालगतो दढो चरित्तम्मि। सो होइ सोचियव्वो, जो संजमदुब्बलो विहरे ॥ १०६७ ॥ [बृ.क.भा. ६२०२] न हुः निश्चितं स शोचयितव्यो भवति, यश्चारित्रे दृढः सन् कालगतः। स खलु भवति शोचयितव्यो यः संयमे दुर्बल: सन् विहृतवान्॥१०६७॥ सं कस्मात् शोचयितव्यः ? इत्यत आहजो जह व तह व लद्धं, भुंजइ आहार-उवहिमाईयं। समणगुणमुक्कजोगी, संसारपवड्डगो भणितो ॥१०६८॥ [बृ.क.भा.६२०३] यो नाम यथा वा तथा वा, दोषदुष्टतया न निर्दोषतया इत्यर्थः, लब्धम् आहारोपध्यादिकं भुङ्क्ते उपभोग-परिभोगविषयीकरोति, स श्रमणानां गुणा:मूलगुणोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः-परित्यक्तास्तद्रहिता ये योगा मनोवाक्कायव्यापारास्ते श्रमणगुणमुक्तयोगाः, १. तर्हि कः शोच खं. ॥ गाथा |१०६६-१०७१ क्षिप्तचित्ततायाः कारणानि ५६० (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy