SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . व्यवहार सूत्रम् द्वितीय उद्देशकः ५५७ (B) ४ जो उ उवेहं कुज्जा, आयरितो केणई पमादेणं। आरोवणाउ तस्सा, कायव्वा पुव्वनिद्दिट्ठा ॥ १०५८ ॥ यः पुनः आचार्यः किमपि जनव्याक्षेपादिना प्रमादेन उपेक्षां कुरुते ततः तस्य आरोपणा प्रायश्चित्तारोपणा पूर्वनिर्दिष्टा कर्तव्या, चत्वारो गुरुकास्तस्मै प्रायश्चित्तं दातव्यमिति भावः ॥ १०५८॥ सूत्रम्- खित्तचित्तं भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेइयस्स निज्जूहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं, जाव रोगायंकाओ विप्पमुक्को, तओ पच्छा तस्स अहालहुयस्सए नामं ववहारे पट्टवियव्वे सिया ॥ ९॥ इति "खित्तचित्तं [भिक्खू] गिलायमाण''मित्यादिसूत्रम्। अथास्य सूत्रस्य कः सम्बन्ध? उच्यते घोरम्मि तवे दिन्ने, भएण सहसा महविज खित्तो उ। गेलण्णं वा पगयं, अगिलाकरणं च संबंधो ॥ १०५९ ॥ घोरे रौद्रे परिहारादिरूपे तपसि दत्ते भयेन सहसा भवेत् क्षिप्तः क्षिप्तचित्तः, . X. सूत्र ९ गाथा १०५५-१०५९ ग्लानस्य वैयावृत्त्य सामाचारी X ५५७ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy