________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहार
सूत्रम् द्वितीय उद्देशकः
५५७ (B)
४
जो उ उवेहं कुज्जा, आयरितो केणई पमादेणं। आरोवणाउ तस्सा, कायव्वा पुव्वनिद्दिट्ठा ॥ १०५८ ॥
यः पुनः आचार्यः किमपि जनव्याक्षेपादिना प्रमादेन उपेक्षां कुरुते ततः तस्य आरोपणा प्रायश्चित्तारोपणा पूर्वनिर्दिष्टा कर्तव्या, चत्वारो गुरुकास्तस्मै प्रायश्चित्तं दातव्यमिति भावः ॥ १०५८॥
सूत्रम्- खित्तचित्तं भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेइयस्स निज्जूहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं, जाव रोगायंकाओ विप्पमुक्को, तओ पच्छा तस्स अहालहुयस्सए नामं ववहारे पट्टवियव्वे सिया ॥ ९॥
इति "खित्तचित्तं [भिक्खू] गिलायमाण''मित्यादिसूत्रम्। अथास्य सूत्रस्य कः सम्बन्ध? उच्यते
घोरम्मि तवे दिन्ने, भएण सहसा महविज खित्तो उ। गेलण्णं वा पगयं, अगिलाकरणं च संबंधो ॥ १०५९ ॥ घोरे रौद्रे परिहारादिरूपे तपसि दत्ते भयेन सहसा भवेत् क्षिप्तः क्षिप्तचित्तः,
.
X.
सूत्र ९
गाथा १०५५-१०५९ ग्लानस्य वैयावृत्त्य सामाचारी
X
५५७ (B)
For Private and Personal Use Only