SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५५७ (A) अनवस्थः अनवस्थाप्यः पाराञ्ची पाराञ्चितः पूर्वं कल्पाध्ययने भणितः। इदं तु . वक्ष्यमाणं नानात्वम्- तत्र ग्लानस्य सतश्चिन्ता न कृता, अत्र तु क्रियते। कथम्? इत्याहग्लानस्य सतो गणावच्छेदिना आचार्येण च यथासूत्रं वैयावृत्त्यं कर्त्तव्यम्। यदि पुनर्न कुरुते ततो अकरणे चत्वारो गुरुका: गुरुमासाः प्रायश्चित्तम्। तथा आज्ञादय आज्ञा-ऽनवस्थामिथ्यात्वविराधनादोषाः ॥१०५६॥ सम्प्रति पाराञ्चितं प्रत्याचार्यस्य वैयावृत्त्यकरणे शिक्षामाहओलोयणं गवेसण, आयरिओ कुणति सव्वकालं पि। उप्पण्णे कारणम्मी, सव्वपयत्तेण कायव्वं ॥ १०५७ ॥ अवलोकनं निरीक्षणं क्षेत्रबहि:स्थितस्य पाराञ्चितस्य, गवेषणं तद्योग्यस्य भक्तपानादेः, आचार्यः सर्वकालमपि यावत् पाराञ्चितावस्थायाः कालस्तावन्तं सकलमपि कालं यावत्करोति। उत्पन्ने कारणे ग्लानत्वादिलक्षणे पुनः सर्वप्रयत्नेन कर्तव्यमाचार्येण ॥१०५७॥ गाथा १०५५-१०५९ ग्लानस्य वैयावृत्त्य सामाचारी ५५७ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy