SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका १०२ (A/M आपन्नं तदेव दीयते इति यावत्, कदाचित् तथाविधायामसमर्थतायां यत्प्रायश्चित्तमापन्नं तस्याक्तिनमनन्तरं दीयते, कदाचित्प्रभूतायामसमर्थतायां बवन्तरितं बहुभिः प्रायश्चित्तैरन्तरितमर्वाक्तनं दीयते इति यावत्, अत्यन्ताऽसमर्थतायां झोसो वा सर्वस्य प्रायश्चित्तस्य परित्यागः, आलोचनामात्रेणैव तस्यामवस्थायां तस्य शुद्धिभावात् । यथा कृतकरणस्योपाध्यायस्य मूलमापन्नस्य तथाविधयोग्यतायां मूलं दीयते, अकृतकरणस्य पुनरसमर्थ इति कृत्वा छेदः, तथाप्यसमर्थतायां षड्गुरु, तत्राप्यशक्तौ षड्लघु , एवं तावन्नेयं यावन्निर्विकृतिकं, तत्राप्यशक्तौ पौरुषी, तत्राप्यसमर्थतायां नमस्कारसहितं, तस्यापि गाढग्लानत्वभावतोऽसम्भवे एवमेवालोचनामात्रतः शुद्धिरिति ॥ १६८॥ तदेवं 'कयकरणा इयरे वा'। इत्यादिगाथाद्वयं [गा. १५९-१६०] सकलमपि भावितम्। अधुना 'सावेक्खा आयरीयमादी' [गा. १५९] इति यदुक्तं तत्र परस्याऽऽक्षेपमाह आयरियादी तिविहो, सावेक्खाणं तु किं कतो भेदो? । एएसिं पच्छित्तं, दाणं चऽण्णं अतो तिविहो ॥ १६९ ॥ १. सर्वप्राय० वा. पु० । सर्वथा पायश्चित्तेभ्यः परिः खं० ॥ गाथा १६९-१७२ प्रायश्चित्तदानभेदे कारणानि १०२ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy