SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् पीठिका १०१ (B) कम् २३ । चतुर्विंशतितमपङ्क्तौ प्रथमे गृहके एकाशनकं, द्वितीये पूर्वार्द्ध, तृतीये पूर्वार्द्ध, चतुर्थे निर्विकृतिकम्२४। पञ्चविंशतितमकपङ्क्तौ-प्रथमे गृहके पूर्वार्द्ध द्वितीये निर्विकृतिकम् २५ । षड्विंशतितमायां पङ्क्तौ निर्विकृतिकमिति २६। ___ तदेवं 'कयकरणा इयरे वा' [गा.१५९]इत्यादिना ये पुरुषभेदाः प्रागुक्तास्तेषां : प्रायश्चित्तदानविधिरुक्तः, सम्प्रति 'जं सेवेइ अहिगतो' [गा.१६०] इत्यादि यत् गाथोत्तरार्द्धमुक्तं, तद्व्याख्यानार्थमाहअकयकरणा उ गीया, जे य अगीया य अकय अथिरा य । गाथा तेसाऽऽवतिं अणंतर, बहुअंतरियं व झोसो वा ॥ १६८ ॥ १६७-१६८ पुरुषभेदेषु ये गीता: गीतार्थाः, अधिगता इत्यर्थः, अकृतकरणाः, ये च अगीता अगीतार्था, || प्रायश्चित्तअनधिगता इति भावः, अकयत्ति अकृतकरणाश्च, चशब्दात् कृतकरणाश्च, अस्थिराश्च दानविधिः कृतकरणा अकृतकरणाश्च, तेषां कदाचिद् आपत्तिः प्रायश्चित्तं दीयते', यत् प्रायश्चित्तम् १०१ (B) १. य - चूर्णी ॥ २. त्ति भणंतर-भाष्यप्रतिषु ॥ ३. ते यद् यत् प्रा' वा. मो. पु० मु० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy