________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ८९ (B)
दानव्यवहारे प्रवर्त्तितानि। कानीत्यत आह- मूलगुणे चेव उत्तरगुणे य इति “विषयेण | विषयिण उपलक्षणात्' मूलगुणापराधप्रायश्चित्तानि उत्तरगुणापराधप्रायश्चित्तानि । व्यवहारे व्यवहाराध्ययने पुनर्व्यवहृतानि दानव्यवहारविषयीकृतानि। किमुक्तं भवति?- कल्पाध्ययने मूलगुणापराधे वा उत्तरगुणापराधे वा आभवन्ति प्रायश्चित्तान्युक्तानि, अस्मिंस्तु व्यवहाराध्ययने तेषामाभवतां प्रायश्चित्तानां दानमुक्तमिति। यानि च कल्पाध्ययने आभवन्ति प्रायश्चित्तानि नोक्तानि तानि व्यवहारेऽभिधीयन्ते, तेषां दानं च ॥१५३ ॥ किञ्च
अविसेसियं च कप्पे, इहइं तु विसेसियं इमं चउहा । पडिसेवण संजोयण आरोवण कुंचियं चेव ॥ १५४ ॥
चः समुच्चये, अन्यच्चेत्यर्थः । कल्पे कल्पाध्ययने प्रायश्चित्तमविशेषितं विशेषरहितमुक्तम्। इहइं तुत्ति इ: पादपूरणे, सानुस्वारता पूर्ववत्, तुः पुनरर्थे, इह व्यवहाराध्ययने | पुनरिदं प्रायश्चित्तं चतुर्द्धा चतुर्भिः प्रकारैर्विशेषितम्। तानेव प्रकारानाह- प्रतिसेवनं | संयोजनमारोपणं कुञ्चनमिति प्रतिकुञ्चनम्। एतानि अनन्तरमेव सप्रपञ्चं व्याख्यातानीति न | १. विषयिणो लक्ष० वा. मो० पु० मु. ॥ २. आरुवणाऽऽकुंचियं-तिसृष्वपि- भाष्यप्रतिषु ॥
गाथा १५०-१५४
कल्पव्यवहारयोर्विशेषः
८९ (B)
For Private And Personal Use Only