SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ६५ (B) उवयोगवतो सहसा, भएण वा पेल्लिए कुलिंगादी । अच्चाउराऽऽवतीसु य, अणेसियादीगहण-भोगा ॥ १०५ ॥ उपयोगवतोऽपि ईर्यासमितौ सम्यगुपयुक्तस्यापि उच्चालिते पादे कथमपि सहसायोगतः समापतितः सन् कुलिङ्गी व्यापद्यते, भयेन वा चौर-सिंहादीनां भृशं प्रपलायमाने, भयग्रहणं मूलगाथायामुपलक्षणं, तेन एतदपि द्रष्टव्यं-परेण वा पेल्लिए इति परेण प्रेरिते वा तद्व्यापारमासाद्य कुलिङ्गी, उपलक्षणमेतत् पृथिव्यादिजीवनिकायो वा, व्यापत्तिमाप्नुयात्। तथा अत्यातुरे क्षुधा पिपासया वा अत्यन्तपीडिते तथा आपत्सु द्रव्यापदादिषु यदि अनेषितादिग्रहण-भोगौ भवतः अनेषितम्-अनेषणीयम्, आदिशब्दादकल्पनीयस्य परिग्रहः। न केवलमनेषितादिग्रहण-भोगौ किन्तु गमना-ऽऽगमनादौ पृथिव्यादि-जन्तुविराधनाऽपि भवति तथापि तत्र प्रायश्चित्तं यथोक्तलक्षणम्, तदुभयमिति वर्त्तते, सहसाकारादिविषयत्वात् ॥ १०५ ॥ सम्प्रति 'महव्वयाइयारे य [गाथा-९९]' इत्येतद् व्याख्यानयन्नाह .xxx गाथा १००-१०५ तदुभयाईप्रायश्चित्तम् ६५ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy