SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ६५ (A) लक्षणं प्रायश्चित्तं भावतः प्रतिपद्यते। यदि हि निश्चितं भवति यथा- 'अमुकेषु शब्देषु रागं | द्वेषं वा गतः' इति तत्र तपोहँ प्रायश्चित्तम्, अथैवं निश्चयः 'न गतो राग द्वेषं वा' तत्र स शुद्ध एव, न प्रायश्चित्तविषयः। ततो वितर्के यथोक्तलक्षणे तदुभयमेव प्रायश्चित्तमिति॥ १०३॥ एमेव सेसए वी, विसए आसेविऊण जे पच्छा । काऊण एगपक्खे, न तरइ तहियं तदुभयं तु ॥ १०४ ॥ एवमेव उक्तेनैव प्रकारेण यान् [शेषकान्] रूपादीन् विषयान् आसेव्य उपभुज्य, उपलक्षणमेतत् प्राणातिपातादीनप्यासेव्य पश्चाद् एकतरस्मिन् पक्षे अपराधलक्षणे निर्दोषतालक्षणे वा कर्तुं न शक्नोति, यथा रूपादिषु विषयेषु राग द्वेषं वा गतः, प्राणातिपातादयो वा कृता इति, यदि वा न गतो रागद्वेषौ, नापि कृताः प्राणातिपातादय इति, तत्र तदुभयं तु तदुभयमेव, तुशब्दस्यैवकारार्थत्वाद् यथोक्तलक्षणं प्रायश्चित्तं, शङ्कास्पदत्वात् ॥ १०४॥ गाथा १००-१०५ तदुभयाहप्रायश्चित्तम् ६५ (A) तदेवं शङ्किते इति व्याख्यातम्। सम्प्रति 'सहसाकारे' [गा.९९] इत्यादि व्याचिख्यासुराह For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy