SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् पीठिका ३७ (A) 'आलोयणत्ति का पुण? कस्स सगासे व होइ कायव्वा? । केसु व कज्जेसु भवे? गमणाऽऽगमणादिएसुं तु ॥ ५४॥ का किंस्वरूपा पुनरालोचना? इति प्रथमतः प्रतिपाद्यं, तदनन्तरं कस्य सकाशे समीपे भवति कर्तव्याऽऽलोचना? इति वाच्यम्। तथा केषु कार्येषु भवत्यालोचना? तत्र प्रतिपत्तिलाघवाय सङ्कपतोऽत्रैव निर्वचनमाह- गमनाऽऽगमनादिकेषु गमने आगमने, आदिशब्दात् शय्या-संस्तारक-वस्त्र-पात्र-पादप्रोञ्छनकग्रहणादिपरिग्रहः। तुशब्दः विशेषणे, स चैतद् विशिनष्टि- गमनाऽऽगमनादिष्ववश्यकर्त्तव्येषु सम्यगुपयुक्तस्याऽदुष्ट- भावतया निरतिचारस्य छद्मस्थस्याऽप्रमत्तस्य यतेरालोचना भवतीति । आह- यानि नामाऽवश्यकर्त्तव्यानि गमनाऽऽगमनादीनि तेषु सम्यगुपयुक्तस्याऽदुष्टभावतया निरतिचारस्याऽप्रमत्तस्य किमालोचनया? तामन्तरेणापि तस्य शुद्धत्वात्, यथासूत्रं प्रवृत्तेः, सत्यमेतत्, केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुद्ध्यन्तीति तच्छुद्धिनिमित्तमालोचना। उक्तं च गाथा ५४-५५ आलोचनास्वरूपम् ३७ (A) १. नास्तीयं गाथा चूर्णी ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy