SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org .. श्री व्यवहार सूत्रम् पीठिका २८ (B) Acharya Shri Kailassagarsuri Gyanmandir आधाकर्माद्योदनादि, वा विकल्पे, अरूपि वा-आकाशादि । तदपि हि मषावादादिविषयतया भवति कदाचित् प्रतिसेवनीयम् ॥ ३८ ॥ इह प्रतिसेवनामन्तरेण न | प्रतिसेवकस्य सिद्धिः नापि प्रतिसेवनीयस्य, ततः प्रतिसेवनीया विशेषतः प्ररूपणामाह पडिसेवणा उ भावो, सो पुण कुसलो व्व होज्जऽ कुसलो वा । कुसलेण होइ कप्पो, अकुसलपरिणामतो दप्पो ॥ ३९ ॥ प्रतिषेवणा द्विविधा- द्रव्यरूपा भावरूपा च, प्रतिषेवणक्रियायाः कर्तृकर्मगतत्वात् ।। तत्र या तस्य तस्य वस्तुनः प्रतिषेव्यमानता सा द्रव्यरूपा प्रतिषेवणा, यस्तु जीवस्य तथा तथा प्रतिषेवकत्वपरिणामः सा भावरूपा प्रतिषेवणा, सैवं चेह ग्राह्या, जीवपरिणामानुरूप्यतः प्रायश्चित्तविधिप्रवृत्तेः। तथा चाह- पडिसेवणा उ भावो प्रतिषेवणा नाम, तुः ३७-४० एवकारार्थो भिन्नक्रमश्च, भाव एव जीवस्याऽध्यवसाय एव, नान्या। स च भावो द्विधा- प्रतिसेवनाकुशलोऽकुशलश्च। तत्र कुशलो ज्ञानादिरूपः,अकुशलोऽविरत्यादिरूपः । तत्र या कुशलेन दिस्वरूपम् परिणामेन बाह्यवस्तुप्रतिषेवणा सा कल्पः, 'पदैकदेशे पदसमुदायोपचारात्' २८ (B) १. वेह० वा. पु० ॥ गाथा For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy