SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका २८ (A) पडिसेवओ१ य पडिसेवणार य पडिसेवियव्वयं३ चेव । एएसिं तु पयाणं, पत्तेय परूवणं वोच्छं ॥ ३७ ॥ प्रतिषिद्धं सेवते इति प्रतिसेवकः, प्रतिसेवनक्रियाकारी। चः समुच्चये, प्रतिसेवणा | अकल्प्यसमाचरणम् २। प्रतिसेवितव्यम् अकल्पनीयम्३। एतेषां त्रयाणामपि पदानां | प्रत्येकं प्ररूपणां वक्ष्ये ॥ ३७ ॥ प्रतिज्ञातमेव निर्वाहयति 'पडिसेवओ सेवंतो, पडिसेवण मूलउत्तरगुणे य । पडिसेवियव्वं दव्वं, रूवि व्व सिया अरूवि व्व ॥ ३८ ॥ प्रतिसेवको नामाऽकल्प्यं प्रतिसेवमानः। प्रतिसेवना अकल्प्यसमाचरणम्। सा च गाथा द्विधा- 'मूल-उत्तरगुणे य' इति, गुणशब्दः प्रत्येकमभिसम्बध्यते-मूलगुणविषया || ३७-४० प्रतिसेवनाउत्तरगुणविषया च । यच्च कार्य समाचर्यमाणं मूलगुणप्रतिघाति उत्तरगुणप्रतिघाति वा तत् दिस्वरूपम् प्रतिसेवितव्यं, तच्च द्रव्यं पर्याया वा । तत्र पर्याया द्रव्ये एवान्तर्भूता विवक्षिताः, २८ (A) भेदाभावादिति द्रव्यं द्रष्टव्यम् । तथा चाह-द्रव्यम्। तच्च स्यात् कदाचित् रूपि १. पडिसेवग - वाभा० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy