SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra →→→CA <-> 6-3 +-><-- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावः, नैष दोषो मतांतरेणैवंरूपाया अप्यानुपूर्व्याः संभवात् तथाचाहअज्झणाणंति तयं पुव्वृत्तं पट्टविजई जेहिं; तेसिं उद्देसादि, पुव्वमतो पच्छपट्टणा ॥ भा० ११७ ॥ यैरराचार्यैरध्ययनानामुपलचणमेतदुद्देशकप्रभृतीनां च त्रितयं उद्देशसमुद्देशानुज्ञालक्षणं पूर्वोक्तं पूर्वप्रवर्त्तितं प्रस्थाप्यते उद्देशादिषु कृतेषु पथात्तेषां प्रस्थापना traineraria indianrega शेषः अतः प्राक् गाथायां पूर्वमुदेशादयः उक्ताः पश्चात् प्रस्थापनेति, संप्रति सुत्तेवा इति वाशब्दसमुच्चितं दर्शयति ॥ सव्वे खलियादिसु, ज्झाएजा पंचमंगलं; दो सिलोगेव चिंतेजा एगग्गो वाचितखणं ॥ भा० ११८ ॥ इह यदि बहिर्गमनं प्रयोजनानंतर प्रारंभे वा वस्त्रादेः स्खलनं भवति, आदि शब्दात् शेषापशकुन दुर्निमित्तपरिग्रहः तेषु सर्वेषु स्खलितादिषु समुपजातेषु विवक्षितप्रयोजनव्याघातसूचकेषु समुद्रतेषु तत्प्रतिघातनिमित्तं पंचमंगलमष्टोकासप्रमाणं नमस्कारसूत्रं ध्यायेत् यदिवा यो वा तौ वा स्वाध्यायभूतौ द्वौ श्लोकौ चिंतयेत्, अथवा यावता कालेन द्वौ श्लोकौ चिंत्येते तत्क्षणं तातं कालं एकाग्रः कायोत्सर्गस्थः सन् शुभमना भूयात् ॥ बिइयं पुण खलियादिसु उस्सासा होंति तहय सोलसय; तइयंमि उ बत्तीसा चउत्थंमि न गच्छत्रां ॥ ११६ द्वितीयं वारं पुनस्तथा तेनैव प्रकारेण स्खलितादिषु विवक्षितप्रयोजनव्याघातसूचकेषु समुद्भूतेषु तत्प्रतिघातनिमित्तं कायोत्सर्ग उच्छ्वासाः षोडश भवंति षोडशोच्छ्वासप्रमाणः कायोत्सर्गः क्रियते इति भावः, तइमंमि उ इत्यादि, तृतीयबारे For Private and Personal Use Only *****@*************---*
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy