SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairt.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य ॥३६॥ च तत्र कार्योत्सर्गप्रायश्चित्तं तदेतदुपदर्शयन्नाह ॥ पीठिका भत्ते पाणे सयणासणे य अरहंतसमणसेज्जासु; उच्चारे पासवणे पणवीसं होंति ऊसासो॥भा-११२॥ भक्ते पाने शयनासने च अरिहंतसमणे सेज्जासु इति शय्याशब्दः प्रत्येकमभिसंबध्यते अर्हच्छय्यायामहद्भवने, श्रमणशय्यायां श्रमणोपाये, गमनमागमनं च प्रतिक्रमणीयं संभवति उच्चारप्रश्रवणयोस्तु हस्तशताद्वहिर्गत्वा परिस्थापने गमनागमनेंतर्भावः हस्तशताभ्यंतरत एव तद्व्युत्सर्गे तन्मात्रकपरिष्ठापने वा विचारविषये एतेषु च सर्वेष्वपि स्थानेषु च कायोत्सर्गप्रायश्चित्तस्य प्रमाणं भवति पंचविंशतिरुच्छ्वासाः तत्र भक्ते पाने वा कथं गमनमात्र प्रतिक्रमणीयं संभवतीति प्रतिपादनार्थमाह ॥ वीसमण असइ काले पढमालियवास संखंडीए: वा इरियावहियठाए गमणं तु पडिकमंतस्स ।। भा.११३ ___ यदा भक्तार्थ पानार्थ वा भिक्षाचर्यया ग्रामांतरं गत्वा मार्गगमनसमुत्थपरिश्रममजयाय विश्राम्यति, असति कालेति अथवा असति भिक्षाकाले यावत् भिक्षावेला भवति तावत्प्रतीक्षितुकामः पढमालियत्ति यदिवा क्षुधापीडितः सन् प्रथमालिकां कतुकामो यत्र शुन्यगृहादिषु प्रविशति, वासत्ति अथवा तस्मिन्नन्यसिन् वा ग्रामे भिक्षामटतोतरा वर्षे पतितुमारब्धं ततः छन्नं | किमपि स्थानं प्रविश्य तत्रासितुकामः संखंडीए वा इति संखंड्यां वा अप्रमाणायां ध्रुवं भूयात् लाभ इति ज्ञात्वा क्वचिदन्यत्र प्रतीक्षितुमिच्छुर्भवति तदा तस्यैर्यापथिक्यर्थ ईर्यापथिकपापविशुध्ध्यर्थं गमनं प्रतिक्रामतो गमनविषयं प्रतिक्रमणं कुर्चतः कायोत्सर्गः प्रायश्चित्तं स च कायोत्सर्गः पंचविशत्युच्छासप्रमाण: उच्छ्वासाश्च पादसमास इति पंचविंशतेश्चतुर्भिः * ॥३६॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy