SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra {@*****-•**•*-**-**- *• - *()*+→→→**** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोसंचि केषांचिदाचार्याणामिदंमतं उत्सर्गत स्तावदाचार्यस्य समीपे आलोचयितव्यं, यदा पुनराचार्यः संज्ञादि प्रयोजनगतो भवति तदा श्रगीतार्थस्यापि समीपे आलोचयितव्यं, यदा पुनराचार्यः संज्ञादि प्रयोजनगतो भवति तदा श्रगीतार्थस्यापि समीपे मिक्षाद्या लोचनीयमिति, तच्चालोचनाई प्रायश्चित्तमेतेषुस्थानेषु भवति |छ | करणिजे सुउजोगेसु, छउमत्थस्सभिक्खुणोः श्रालोयणपच्छितं, गुरुगं अंतिएसिया ॥ भा ५६ ॥ करणीयाः नाम अवश्य कर्त्तव्याः योगाः श्रुतोपदिष्टाः संयमहेतवः क्रियाः अथवा योगा मनोवाक्काय व्यापाराः जोगोविरियं थामो, उच्छाह परकमोतहाचेट्ठा, सत्तीसामत्थं चिय जोगस्स हवंति पञ्जाया ॥ १ ॥ इतिवचनात् ते चावश्यकर्त्तव्या इमे कूर्म्मइव वसतौसंलीनगात्रः सुप्रणिहित पाणिपादोऽवतिष्टते, वचनमपि सत्यमसत्यामृषां वाब्रूते, ना सत्यामृषेति, मनसोप्यकुशलस्य निरोधनं कुशलस्यो दीरणमेवंरूपेषु करणीयेषु सम्यगुपयुक्तस्य निरतिचारस्येतिवाक्यशेषः सातिचारस्योपरितनप्रायश्चित्तसंभवात् छद्मस्थस्यपरोक्षज्ञानिनो, नतु केवलज्ञानिन स्तस्यकृतकृत्यत्वेना लोचनाया योगात् उक्तंच छ उमत्थस्सहवड़ आलोयणा न केवलिणो इति तथा सूत्रोक्तेन प्रकारेण भिक्षते इत्येवं शीलोभिनु स्वस्ययतेरालोचना प्रायश्चित्तंस्यात् तदपि च गुरूणामति के समीपेनान्येषामिति, इह करणीया योगा इति सामान्येनोक्तमधुनानामग्राहं करणीय योग प्रतिपादनार्थमाह भिक्खवियार विहारे असे सुयएवमाइकजेसु, श्रविगडियंमिश्र विणतो होज श्रसुद्धे व परिभोगो ॥ भा५७ ॥ For Private and Personal Use Only 03••¥¥0%• •******++40+***
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy