SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ १३ ॥ -+K+ ******K www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भयवित्तया च तेषां प्रज्ञापनीयत्वात् इति व्यवहारः प्रायश्चितव्यवहार भाभवत् सचित्तादिव्यवहारश्च तत्र द्विविधेऽपि व्यवहारे पीठिका व्यवहर्त्तव्यं प्रायो गीतार्थेन सह नागीतार्थेन तथा चाह । श्रगीएणं सद्धिं, वहरियव्वं न चेत्र पुरिसेण, जम्हा सो ववहारे कयंमि सम्मं न सद्दहति ॥ भा२७॥ इइ यः स्वयं व्यवहारमवबुध्यते प्रतिपाद्यमानो वा प्रतिपद्यते व्यवहारं स गीतार्थ इतरस्त्वगीतार्थः, तत्रागीतेनागीतार्थेन सार्द्धं नैव पुरुषेण व्यवहर्त्तव्यं कस्मादित्याह यस्मात् सोऽ गीतार्थो व्यवहारे यथोचिते कृतेऽपि न सम्यक श्रद्धते न परिपूर्णमपि व्यवहारं कृतं तथेति प्रतिपद्यते इति तस्माद् गीतार्थेन सह व्यवहर्त्तव्यं यत आह. दुविमिववहारे गीयत्थो पाविज्जई जं तु तं सम्मं पडिवज्जइ गीयत्थंमी गुणा चेव ॥ भा २८ ॥ द्विविधेऽपि प्रायश्चित्तलक्षणे श्रभवत्सचित्तादिव्यवहारलचणे च व्यवहारे गीतार्थो यत्प्रत्याख्याप्यते, पाठांतरं पण विज्जइ प्रज्ञाप्यते तत्सम्यक् प्रतिपद्यते गीतार्थत्वात्तथा चाह गीयत्थंमी गुणा चेव, गीतार्थे गुणा एव नाऽगुणाः अगुणवतो गीतार्थत्वायोगात्, यथा च गीतार्थः संप्रतिपाद्यमानः सम्यक् प्रतिपद्यते, तथा प्रतिपादयन्नाह. सचित्तादुपपन्ने, गीयत्था सइ दुवेराह गीयाणं; एगयरेउ निउत्ते, सम्मं ववहारसद्दहणा ॥ भा २६ ॥ गीत गाइतो, छिंद तुमं चेव छेदितो संतो; कहनंतरमिवावेनि, तित्थयराणंतरं संघ ॥भा ३०॥ दोणि जगा गीयत्थाविणओवसंपया इव विहरंति तेसि सचित्ताइ किंचिउप्पणं, तन्निमित्तं ववहारो जातो एगो भइ मम For Private and Personal Use Only ******* +3 ॥। १३ ।।
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy