SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भी व्यव हारसूत्रस्य पीठिका - नंतरः । ।। ६५ ।। **-**-**-*•**••*• COK++*+*+-+ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंतिमे अंकस्थाने परिमाणमेतत्, आदिना एकेन युतं क्रियते, जाता एकत्रिंशत् गच्छस्त्रिशत् तस्यार्ध पंचदश तैः सार्द्ध एकत्रिंशता गुण्यते, जातानि संवेधानां चत्वारि शतानि पंचषष्ट्यधिकानि ४६५ ॥ अथवाऽयमन्यो गणितप्रकारः ॥ दो रासीउ ठविज्जा, रूवं पुण पक्खिवाहि एगतो । जत्तो य देइ श्रद्धं तेण गुणं जाण संकलियं ॥१८२॥ राशिर्गच्छ इत्यर्थातरं, ततो द्वौ राशी स्थापयेत् किमुक्तं भवति १ द्वौवारावुपर्यधोभागेन त्रिंशतं स्थापयेत् तत एक एकस्मिन् राशौ रूपं पुनः प्रक्षिपेत् जातः स एकत्रिंशत् यतश्च यस्माच्च राशेरर्धमात्मानं ददाति तस्यार्धं गृह्यते, तत्रेह त्रिंशदर्धमर्पयति तेनैकत्रिंशदिति, त्रिंशतोर्घ पंचदशगृह्यन्ते, तेन इतरो राशिरेकत्रिंशल्लक्षणो गुण्यते, गुणिते च सति यत् जायते, तज्जानीहि, संकलितं सर्वसंवेधसंकलनं तच्च चत्वारि शतानि पंचषष्ठीनि, ४६५ ॥ इह चत्वारि स्थापनास्थानानि चत्वारि चारोपणास्थानानि तत्र कस्मिन् स्थापनास्थाने कियंति स्थापनापदानि कस्मिन्नारोपणास्थाने कियंत्यारोपणापदानीत्येतत् परिज्ञानाय करणमाह ॥ श्रासीया दिवससया, दिवसा पढमाण ठवणरूवणाण। सो हि उत्तर भइए ठाणादुरहंपि रुवजुया ॥ १८३॥ षण्णां मासानामशीतं दिवसशतं भवति, तस्मादशीतात् दिवसशतात् प्रथमयोः स्थापनारोपणयोर्ये दिवसास्तान् शोधयेत्, शोधयित्वा च यत्र यदुत्तरा वृद्धिस्तत्र तदुत्तरं तत्राद्येषु त्रिषु स्थापनास्थानेषु त्रिषु चारोपणास्थानेषु पंचानां पंचोत्तरा वृद्धिरिति तत्रोत्तरं पंचचरिमे स्थापनास्थाने चरिमे चारोपणास्थाने पदानामेकोत्तरा वृद्धिरिति, तत्रोत्तरमेकः, ततस्तेनोत्तरेण For Private and Personal Use Only द्वितीयो विभागः । ।। ६५ ।।
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy