________________
Shri Mahavir Jain Aradhana Kendra
********+33
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चीणरागादितया परिपूर्ण यथावस्थिताप्तत्वलचणसद्भावात् न च तेषामित्थंभूतनामाप्तानां स हेतुः कारणं संभवति, येन ते आप्ता अलीकं ब्रूयुः | अलीकभाषणहेतो रागादेर्निर्मूलकार्ष कर्षणात् उक्तंच
airat द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतं यस्य तु नैते दोषास्तस्थानृतकारणं किं स्यात् ॥ १ ॥ ननु यद्यप्येवं तथापि विषमाणि खलु प्रतिसेवनावस्तूनि विषमेषु च प्रतिसेवनावस्तुषु कथं तुल्यं प्रायश्चित्तमिति तत्राह । कामं विसमात्थू तुला सोही तहावि खलु तेर्सि;
पंचवणितिपंच खरा अतुलमुल्लाय श्राहरणं ॥ भा. १४६ ॥
काममित्यनुमती, काममनुमन्यामहे विषमाणि वस्तूनि प्रतिसेवनालक्षणानि, तथापि खलु निश्चितं तेषां शुद्धिस्तुल्या भवति प्रतिसेवकभेदात्, एकत्र गीतार्थः प्रतिसेव कोऽन्यत्र गीतार्थः तथाचात्र पंचवणिजां पंचानां वणिजां । त्रिपंच खराः पंचदश गर्दभाः, पंचवणिजि पंचखराः कथंभूता इत्याह । अतुल्यमूल्या अतुल्यमसदृशं मूल्यं येषां ते, आहरणं दृष्टांतः
पंचवणिया समभाग सामाइया ववहरंति, तेसिं पन्नरस खरा लाभतो जाता, ते विसमभारवाहित्तेण विसममोल्लत्तेण य समं विभइउवाएंता भंडिउमारद्धा, ततो ते एकस्स बुद्धिमंतस्स समीयमुवद्विया, तेण खराग मुलं पुच्छिया तेहिं कहियं, ततो भणति समं विभयामिति, धीरा होह, मा भंडेह, ततो तेय एको खरो सट्टिमोल्लो एकस्स वाणियगस्स दियो दोणि खरा पत्तेयं तीसमोल्लाचिइयस्सदिखा, तिन्हं खराणं पत्तेयं वीसंगीसं मोल्नं तइयस्स दिण्या, चउन्हं खराणं पत्तेयं पन्नरस २
९
For Private and Personal Use Only
*-*O***********************