SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मायाप्रत्ययनिष्पन्नश्चतुर्थो मासो गुरुर्दीयते इति चातुर्मासिकं, अत्र प्रतिकुंचकस्य दृष्टांतो योधः ॥ दो रायाणो संगाम संगामेति । तत्थ एगस्स रनो एगो मरणूसो सूरतणेणं अतीव वल्लभो, सो य बहूहि सल्लेहिं सल्लितो, ते तस्स सल्ले वेजो अवणेइ, अवणिजमाणेहिं य सल्लेहिं; सो अतीव दुक्खाविजइ ततो एकमि अंगे सल्लो विजमाणोवि दुक्खाविजामिति वेजस्स न कहितो, ताहे सो तेण सल्लेण विघट्टमाणेण बलं न गेण्हइ दुब्बली भवति, पुणो तेण पुच्छिजमाणेण निबंधे कहियं, | नीणितो सल्लो, पच्छा बलवं जातो, अत्राप्युपनयः प्राग्वत् । चातुर्मासिकम् ।। सूत्रं, जे भिक्खू चाउम्मासियं परिहारट्टाणं पडिसेवित्ता पालोएजा, अपलिउंचियं पालोएमाणस्स चाउम्मासियं, पलिउंचियं पालोएमाणस्स पंचमासियं ॥४॥ अस्य व्याख्या प्राग्वत् नवरं प्रतिकुंचनानिष्पन्नं पंचमो गुरुमासोऽधिको दीयते इति, पांचमासिकं अत्र प्रतिकुंचके दृष्टांतो मालाकारः, दो मालागारा कोमुदीवारो आसन्नीभूतोत्ति पुष्पाणि बहुणि आरामतो उच्चिणित्ता एगेण वीहीए कड्ढेऊणं एगेण पागडाणि कयाणि, बीएण न पागडाणि कयाणि, जेण पागडाणि कयाणि तेण बहूलाभो लद्धो, जेण न पागडाणि कयाणि, तस्स न कोइ कयगो अल्लीणो तेण न लद्धो लाभो, एवं जो मूलगुणावराहे उत्तरगुणावराहे य न पागडेइ, सो निव्वाणे लाभं न लहइ । For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy