SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका - नंतरः । ॥ ४५ ॥ *--*** +++*~); www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोमासियं पलिउंचियं श्रलोएमाणस्स तिमासियं ॥ सूत्र २ ॥ द्वैमासिकं प्रायश्चित्तं यो भिक्षुर्द्वाभ्यां मासाभ्यां निर्वृत्तं द्वैमासिकं परिहारस्थानं प्रतिसन्य अालोचयति तस्याप्रतिकुंच्य मायामकृत्वा आलोचयतो द्वैमासिकं प्रायश्चित्तं शुद्धत्वात् । प्रतिकुंच्यालोचयतस्त्रैमासिकं प्रतिकुंचनानिष्पन्नस्य गुरुमासस्य प्रचेपात् इह द्वैमासिकं परिहारस्थानमात्रमापन्नस्य प्रतिकुंचकस्य दृष्टांतः कुंचिको नाम तापसः तद्यथा, कुंचिगो तावसो सो फलाण अट्ठाए अडविं गतो तेण नदीए सयं मतो मच्छो दिट्ठो, ते अप्पसागारिए पत्ता खइतो । तस्स ते अणुचियाहारेण अजीरंतेण गेलनं जायं, तेरा विज पुच्छिओ, सो भगह, किं ते खइयं जतो रोगो उपन्नो १ तावसो भाइ फलाई मोतुं अन्नं न किंचि खइयं, वेजो भगइ कंदादीहिं ते निकरिसियं सरीरं, तो घयं पिवाहि; तेण पीयं सुयरं, गिलाणीभूतो, पुणो पुच्छितो वेजो, तेण भणियं, समं कहेहि, कहियं मच्छी मे खइतो, ततो वेजेण संसोहणवमण विरेयण किरियाहिं लट्ठीकओ, इमो उवणओ, जो पलिउंच तस्स पच्छित्तकिरिया न सकड़ गुणं काउं सम्मं पुण अइयाररोगं आलोय तस्स सक्कइ । त्रैमासिकम् सूत्रं, जे भिक्खू तेमासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा, अपलिउंचियं श्रालोएमाणस्त ते मासियं, पलिउंचियं श्रालोएमाणस्स चउमासियं ॥ ३ ॥ अत्र व्याख्या पूर्ववत् नवरं त्रैमासिकमिति त्रिभिर्मासैर्निर्वृत्तं त्रैमासिकं शेषं तथैव केवलं त्रयो मासा अवस्थिता अन्यो For Private and Personal Use Only +++++****** द्वितीयो विभागः । ।। ४५ ।।
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy