________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विच्छा सततानुबंधिनीततो नपिशितव्रत्यादयः व्रतिशब्दप्रवृत्तिनिमित्ताभावात् । तथचाह सतिलंभेइत्यादिसति विवक्षितस्य पिशितादेर्वस्तुनो लाभेपितत्परित्यागिनस्ते तदाख्याभवंति सत्यपिवस्तुनो लाभेतत्परित्यागतः सत्यसतिवावस्तुनितद्विषयेच्छापरित्यागात् शेषास्त्वनंतरोदिता निपिशितादयोन तदाख्यापिशिताद्य लाभेपितद्विषयेच्छा निवृत्यभावात् एवं रक्तपटादयो पिनभिक्षवः पचन पाचनादिनवकोटीविषयेच्छा निवृत्यभावात् तदभावश्चाधाकादिष्वपि प्रवृत्तेः तदेवं निःपिशितादि दृष्टांतोपन्यासन रक्तपटादिषु यथोक्तरूपप्रवृत्ति निमित्ताभावतो भिक्षुशब्द प्रवृत्त्यभावः उक्तः । अथवा किमेतैरुपन्यस्तैदृष्टांतभिक्षुप्रवृत्ते जगत्प्रसिद्धायास्तेषु साक्षादभाव दर्शनतएव भिक्षुशब्द प्रवृत्यभावस्य सिद्धत्वात् तथाचाह ॥ अहवाएसणासुद्धं जहागिहणंतिसाहुणो; । भिक्खं नेवलिंगत्था, भिक्खजीवीवितेजदि ॥ भा. ॥८॥ __ अथवेतिप्रकारांतरद्योतने, तच्चप्रकारांतरं पातनिकायामेवभावितं, तद्यद्यपितेरक्त पटादयोभिक्षाजीविनस्तथापि यथासाधवः | एषणाशुद्धं एषणादोषैः शंकितादिभिरुपलक्षणमेतत्, उद्गमदोषैराधा कादिभिरुत्पादनादोषैर्धात्री इत्यादिभिः परिशुद्धां भिक्षागृहणंति नैवम मुनाप्रकारेण कुलिगस्थाः कुत्सितलिंगधारिणोरक्त पटादयस्ततो भिक्षुवृत्तेजगत्प्रसिद्धाया स्तेष्वभावतोनते मिक्षवस्तथाचाह । दगमुद्देसियंचेव कंदमूलफलाणि य सयं गाहा परातोय गिण्हंता कहंभिक्खुणो ॥ भा. ॥ ९ ॥ दकमुदकंसचित्तं तडागादिगतं ऊदेसिकमुद्दिष्टकृत कर्मभेदमुपलक्षण मेतताधाकांदिच तथा कंदमूलफलानिच
For Private and Personal Use Only